Declension table of rāmaśataka

Deva

NeuterSingularDualPlural
Nominativerāmaśatakam rāmaśatake rāmaśatakāni
Vocativerāmaśataka rāmaśatake rāmaśatakāni
Accusativerāmaśatakam rāmaśatake rāmaśatakāni
Instrumentalrāmaśatakena rāmaśatakābhyām rāmaśatakaiḥ
Dativerāmaśatakāya rāmaśatakābhyām rāmaśatakebhyaḥ
Ablativerāmaśatakāt rāmaśatakābhyām rāmaśatakebhyaḥ
Genitiverāmaśatakasya rāmaśatakayoḥ rāmaśatakānām
Locativerāmaśatake rāmaśatakayoḥ rāmaśatakeṣu

Compound rāmaśataka -

Adverb -rāmaśatakam -rāmaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria