Declension table of ?rāmavarṇanastotra

Deva

NeuterSingularDualPlural
Nominativerāmavarṇanastotram rāmavarṇanastotre rāmavarṇanastotrāṇi
Vocativerāmavarṇanastotra rāmavarṇanastotre rāmavarṇanastotrāṇi
Accusativerāmavarṇanastotram rāmavarṇanastotre rāmavarṇanastotrāṇi
Instrumentalrāmavarṇanastotreṇa rāmavarṇanastotrābhyām rāmavarṇanastotraiḥ
Dativerāmavarṇanastotrāya rāmavarṇanastotrābhyām rāmavarṇanastotrebhyaḥ
Ablativerāmavarṇanastotrāt rāmavarṇanastotrābhyām rāmavarṇanastotrebhyaḥ
Genitiverāmavarṇanastotrasya rāmavarṇanastotrayoḥ rāmavarṇanastotrāṇām
Locativerāmavarṇanastotre rāmavarṇanastotrayoḥ rāmavarṇanastotreṣu

Compound rāmavarṇanastotra -

Adverb -rāmavarṇanastotram -rāmavarṇanastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria