सुबन्तावली ?रामवर्णनस्तोत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमारामवर्णनस्तोत्रम् रामवर्णनस्तोत्रे रामवर्णनस्तोत्राणि
सम्बोधनम्रामवर्णनस्तोत्र रामवर्णनस्तोत्रे रामवर्णनस्तोत्राणि
द्वितीयारामवर्णनस्तोत्रम् रामवर्णनस्तोत्रे रामवर्णनस्तोत्राणि
तृतीयारामवर्णनस्तोत्रेण रामवर्णनस्तोत्राभ्याम् रामवर्णनस्तोत्रैः
चतुर्थीरामवर्णनस्तोत्राय रामवर्णनस्तोत्राभ्याम् रामवर्णनस्तोत्रेभ्यः
पञ्चमीरामवर्णनस्तोत्रात् रामवर्णनस्तोत्राभ्याम् रामवर्णनस्तोत्रेभ्यः
षष्ठीरामवर्णनस्तोत्रस्य रामवर्णनस्तोत्रयोः रामवर्णनस्तोत्राणाम्
सप्तमीरामवर्णनस्तोत्रे रामवर्णनस्तोत्रयोः रामवर्णनस्तोत्रेषु

समास रामवर्णनस्तोत्र

अव्यय ॰रामवर्णनस्तोत्रम् ॰रामवर्णनस्तोत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria