Declension table of ?rāmasetupradīpa

Deva

MasculineSingularDualPlural
Nominativerāmasetupradīpaḥ rāmasetupradīpau rāmasetupradīpāḥ
Vocativerāmasetupradīpa rāmasetupradīpau rāmasetupradīpāḥ
Accusativerāmasetupradīpam rāmasetupradīpau rāmasetupradīpān
Instrumentalrāmasetupradīpena rāmasetupradīpābhyām rāmasetupradīpaiḥ rāmasetupradīpebhiḥ
Dativerāmasetupradīpāya rāmasetupradīpābhyām rāmasetupradīpebhyaḥ
Ablativerāmasetupradīpāt rāmasetupradīpābhyām rāmasetupradīpebhyaḥ
Genitiverāmasetupradīpasya rāmasetupradīpayoḥ rāmasetupradīpānām
Locativerāmasetupradīpe rāmasetupradīpayoḥ rāmasetupradīpeṣu

Compound rāmasetupradīpa -

Adverb -rāmasetupradīpam -rāmasetupradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria