सुबन्तावली ?रामसेतुप्रदीप

Roma

पुमान्एकद्विबहु
प्रथमारामसेतुप्रदीपः रामसेतुप्रदीपौ रामसेतुप्रदीपाः
सम्बोधनम्रामसेतुप्रदीप रामसेतुप्रदीपौ रामसेतुप्रदीपाः
द्वितीयारामसेतुप्रदीपम् रामसेतुप्रदीपौ रामसेतुप्रदीपान्
तृतीयारामसेतुप्रदीपेन रामसेतुप्रदीपाभ्याम् रामसेतुप्रदीपैः रामसेतुप्रदीपेभिः
चतुर्थीरामसेतुप्रदीपाय रामसेतुप्रदीपाभ्याम् रामसेतुप्रदीपेभ्यः
पञ्चमीरामसेतुप्रदीपात् रामसेतुप्रदीपाभ्याम् रामसेतुप्रदीपेभ्यः
षष्ठीरामसेतुप्रदीपस्य रामसेतुप्रदीपयोः रामसेतुप्रदीपानाम्
सप्तमीरामसेतुप्रदीपे रामसेतुप्रदीपयोः रामसेतुप्रदीपेषु

समास रामसेतुप्रदीप

अव्यय ॰रामसेतुप्रदीपम् ॰रामसेतुप्रदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria