Declension table of rāmanātha

Deva

MasculineSingularDualPlural
Nominativerāmanāthaḥ rāmanāthau rāmanāthāḥ
Vocativerāmanātha rāmanāthau rāmanāthāḥ
Accusativerāmanātham rāmanāthau rāmanāthān
Instrumentalrāmanāthena rāmanāthābhyām rāmanāthaiḥ rāmanāthebhiḥ
Dativerāmanāthāya rāmanāthābhyām rāmanāthebhyaḥ
Ablativerāmanāthāt rāmanāthābhyām rāmanāthebhyaḥ
Genitiverāmanāthasya rāmanāthayoḥ rāmanāthānām
Locativerāmanāthe rāmanāthayoḥ rāmanātheṣu

Compound rāmanātha -

Adverb -rāmanātham -rāmanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria