Declension table of ?rāmakṛṣṇadeva

Deva

MasculineSingularDualPlural
Nominativerāmakṛṣṇadevaḥ rāmakṛṣṇadevau rāmakṛṣṇadevāḥ
Vocativerāmakṛṣṇadeva rāmakṛṣṇadevau rāmakṛṣṇadevāḥ
Accusativerāmakṛṣṇadevam rāmakṛṣṇadevau rāmakṛṣṇadevān
Instrumentalrāmakṛṣṇadevena rāmakṛṣṇadevābhyām rāmakṛṣṇadevaiḥ rāmakṛṣṇadevebhiḥ
Dativerāmakṛṣṇadevāya rāmakṛṣṇadevābhyām rāmakṛṣṇadevebhyaḥ
Ablativerāmakṛṣṇadevāt rāmakṛṣṇadevābhyām rāmakṛṣṇadevebhyaḥ
Genitiverāmakṛṣṇadevasya rāmakṛṣṇadevayoḥ rāmakṛṣṇadevānām
Locativerāmakṛṣṇadeve rāmakṛṣṇadevayoḥ rāmakṛṣṇadeveṣu

Compound rāmakṛṣṇadeva -

Adverb -rāmakṛṣṇadevam -rāmakṛṣṇadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria