सुबन्तावली ?रामकृष्णदेव

Roma

पुमान्एकद्विबहु
प्रथमारामकृष्णदेवः रामकृष्णदेवौ रामकृष्णदेवाः
सम्बोधनम्रामकृष्णदेव रामकृष्णदेवौ रामकृष्णदेवाः
द्वितीयारामकृष्णदेवम् रामकृष्णदेवौ रामकृष्णदेवान्
तृतीयारामकृष्णदेवेन रामकृष्णदेवाभ्याम् रामकृष्णदेवैः रामकृष्णदेवेभिः
चतुर्थीरामकृष्णदेवाय रामकृष्णदेवाभ्याम् रामकृष्णदेवेभ्यः
पञ्चमीरामकृष्णदेवात् रामकृष्णदेवाभ्याम् रामकृष्णदेवेभ्यः
षष्ठीरामकृष्णदेवस्य रामकृष्णदेवयोः रामकृष्णदेवानाम्
सप्तमीरामकृष्णदेवे रामकृष्णदेवयोः रामकृष्णदेवेषु

समास रामकृष्णदेव

अव्यय ॰रामकृष्णदेवम् ॰रामकृष्णदेवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria