Declension table of ?rāmāyaṇarañjanī

Deva

FeminineSingularDualPlural
Nominativerāmāyaṇarañjanī rāmāyaṇarañjanyau rāmāyaṇarañjanyaḥ
Vocativerāmāyaṇarañjani rāmāyaṇarañjanyau rāmāyaṇarañjanyaḥ
Accusativerāmāyaṇarañjanīm rāmāyaṇarañjanyau rāmāyaṇarañjanīḥ
Instrumentalrāmāyaṇarañjanyā rāmāyaṇarañjanībhyām rāmāyaṇarañjanībhiḥ
Dativerāmāyaṇarañjanyai rāmāyaṇarañjanībhyām rāmāyaṇarañjanībhyaḥ
Ablativerāmāyaṇarañjanyāḥ rāmāyaṇarañjanībhyām rāmāyaṇarañjanībhyaḥ
Genitiverāmāyaṇarañjanyāḥ rāmāyaṇarañjanyoḥ rāmāyaṇarañjanīnām
Locativerāmāyaṇarañjanyām rāmāyaṇarañjanyoḥ rāmāyaṇarañjanīṣu

Compound rāmāyaṇarañjani - rāmāyaṇarañjanī -

Adverb -rāmāyaṇarañjani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria