सुबन्तावली ?रामायणरञ्जनी

Roma

स्त्रीएकद्विबहु
प्रथमारामायणरञ्जनी रामायणरञ्जन्यौ रामायणरञ्जन्यः
सम्बोधनम्रामायणरञ्जनि रामायणरञ्जन्यौ रामायणरञ्जन्यः
द्वितीयारामायणरञ्जनीम् रामायणरञ्जन्यौ रामायणरञ्जनीः
तृतीयारामायणरञ्जन्या रामायणरञ्जनीभ्याम् रामायणरञ्जनीभिः
चतुर्थीरामायणरञ्जन्यै रामायणरञ्जनीभ्याम् रामायणरञ्जनीभ्यः
पञ्चमीरामायणरञ्जन्याः रामायणरञ्जनीभ्याम् रामायणरञ्जनीभ्यः
षष्ठीरामायणरञ्जन्याः रामायणरञ्जन्योः रामायणरञ्जनीनाम्
सप्तमीरामायणरञ्जन्याम् रामायणरञ्जन्योः रामायणरञ्जनीषु

समास रामायणरञ्जनि रामायणरञ्जनी

अव्यय ॰रामायणरञ्जनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria