Declension table of ?rāmānujasvāmin

Deva

MasculineSingularDualPlural
Nominativerāmānujasvāmī rāmānujasvāminau rāmānujasvāminaḥ
Vocativerāmānujasvāmin rāmānujasvāminau rāmānujasvāminaḥ
Accusativerāmānujasvāminam rāmānujasvāminau rāmānujasvāminaḥ
Instrumentalrāmānujasvāminā rāmānujasvāmibhyām rāmānujasvāmibhiḥ
Dativerāmānujasvāmine rāmānujasvāmibhyām rāmānujasvāmibhyaḥ
Ablativerāmānujasvāminaḥ rāmānujasvāmibhyām rāmānujasvāmibhyaḥ
Genitiverāmānujasvāminaḥ rāmānujasvāminoḥ rāmānujasvāminām
Locativerāmānujasvāmini rāmānujasvāminoḥ rāmānujasvāmiṣu

Compound rāmānujasvāmi -

Adverb -rāmānujasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria