सुबन्तावली ?रामानुजस्वामिन्

Roma

पुमान्एकद्विबहु
प्रथमारामानुजस्वामी रामानुजस्वामिनौ रामानुजस्वामिनः
सम्बोधनम्रामानुजस्वामिन् रामानुजस्वामिनौ रामानुजस्वामिनः
द्वितीयारामानुजस्वामिनम् रामानुजस्वामिनौ रामानुजस्वामिनः
तृतीयारामानुजस्वामिना रामानुजस्वामिभ्याम् रामानुजस्वामिभिः
चतुर्थीरामानुजस्वामिने रामानुजस्वामिभ्याम् रामानुजस्वामिभ्यः
पञ्चमीरामानुजस्वामिनः रामानुजस्वामिभ्याम् रामानुजस्वामिभ्यः
षष्ठीरामानुजस्वामिनः रामानुजस्वामिनोः रामानुजस्वामिनाम्
सप्तमीरामानुजस्वामिनि रामानुजस्वामिनोः रामानुजस्वामिषु

समास रामानुजस्वामि

अव्यय ॰रामानुजस्वामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria