Declension table of rājalakṣman

Deva

NeuterSingularDualPlural
Nominativerājalakṣma rājalakṣmaṇī rājalakṣmāṇi
Vocativerājalakṣman rājalakṣma rājalakṣmaṇī rājalakṣmāṇi
Accusativerājalakṣma rājalakṣmaṇī rājalakṣmāṇi
Instrumentalrājalakṣmaṇā rājalakṣmabhyām rājalakṣmabhiḥ
Dativerājalakṣmaṇe rājalakṣmabhyām rājalakṣmabhyaḥ
Ablativerājalakṣmaṇaḥ rājalakṣmabhyām rājalakṣmabhyaḥ
Genitiverājalakṣmaṇaḥ rājalakṣmaṇoḥ rājalakṣmaṇām
Locativerājalakṣmaṇi rājalakṣmaṇoḥ rājalakṣmasu

Compound rājalakṣma -

Adverb -rājalakṣma -rājalakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria