Declension table of ?pūrvatanā

Deva

FeminineSingularDualPlural
Nominativepūrvatanā pūrvatane pūrvatanāḥ
Vocativepūrvatane pūrvatane pūrvatanāḥ
Accusativepūrvatanām pūrvatane pūrvatanāḥ
Instrumentalpūrvatanayā pūrvatanābhyām pūrvatanābhiḥ
Dativepūrvatanāyai pūrvatanābhyām pūrvatanābhyaḥ
Ablativepūrvatanāyāḥ pūrvatanābhyām pūrvatanābhyaḥ
Genitivepūrvatanāyāḥ pūrvatanayoḥ pūrvatanānām
Locativepūrvatanāyām pūrvatanayoḥ pūrvatanāsu

Adverb -pūrvatanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria