सुबन्तावली ?पूर्वतना

Roma

स्त्रीएकद्विबहु
प्रथमापूर्वतना पूर्वतने पूर्वतनाः
सम्बोधनम्पूर्वतने पूर्वतने पूर्वतनाः
द्वितीयापूर्वतनाम् पूर्वतने पूर्वतनाः
तृतीयापूर्वतनया पूर्वतनाभ्याम् पूर्वतनाभिः
चतुर्थीपूर्वतनायै पूर्वतनाभ्याम् पूर्वतनाभ्यः
पञ्चमीपूर्वतनायाः पूर्वतनाभ्याम् पूर्वतनाभ्यः
षष्ठीपूर्वतनायाः पूर्वतनयोः पूर्वतनानाम्
सप्तमीपूर्वतनायाम् पूर्वतनयोः पूर्वतनासु

अव्यय ॰पूर्वतनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria