Declension table of ?pūrvatana

Deva

MasculineSingularDualPlural
Nominativepūrvatanaḥ pūrvatanau pūrvatanāḥ
Vocativepūrvatana pūrvatanau pūrvatanāḥ
Accusativepūrvatanam pūrvatanau pūrvatanān
Instrumentalpūrvatanena pūrvatanābhyām pūrvatanaiḥ pūrvatanebhiḥ
Dativepūrvatanāya pūrvatanābhyām pūrvatanebhyaḥ
Ablativepūrvatanāt pūrvatanābhyām pūrvatanebhyaḥ
Genitivepūrvatanasya pūrvatanayoḥ pūrvatanānām
Locativepūrvatane pūrvatanayoḥ pūrvataneṣu

Compound pūrvatana -

Adverb -pūrvatanam -pūrvatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria