सुबन्तावली ?पूर्वतन

Roma

पुमान्एकद्विबहु
प्रथमापूर्वतनः पूर्वतनौ पूर्वतनाः
सम्बोधनम्पूर्वतन पूर्वतनौ पूर्वतनाः
द्वितीयापूर्वतनम् पूर्वतनौ पूर्वतनान्
तृतीयापूर्वतनेन पूर्वतनाभ्याम् पूर्वतनैः पूर्वतनेभिः
चतुर्थीपूर्वतनाय पूर्वतनाभ्याम् पूर्वतनेभ्यः
पञ्चमीपूर्वतनात् पूर्वतनाभ्याम् पूर्वतनेभ्यः
षष्ठीपूर्वतनस्य पूर्वतनयोः पूर्वतनानाम्
सप्तमीपूर्वतने पूर्वतनयोः पूर्वतनेषु

समास पूर्वतन

अव्यय ॰पूर्वतनम् ॰पूर्वतनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria