Declension table of ?pūrvapadaprakṛtisvarā

Deva

FeminineSingularDualPlural
Nominativepūrvapadaprakṛtisvarā pūrvapadaprakṛtisvare pūrvapadaprakṛtisvarāḥ
Vocativepūrvapadaprakṛtisvare pūrvapadaprakṛtisvare pūrvapadaprakṛtisvarāḥ
Accusativepūrvapadaprakṛtisvarām pūrvapadaprakṛtisvare pūrvapadaprakṛtisvarāḥ
Instrumentalpūrvapadaprakṛtisvarayā pūrvapadaprakṛtisvarābhyām pūrvapadaprakṛtisvarābhiḥ
Dativepūrvapadaprakṛtisvarāyai pūrvapadaprakṛtisvarābhyām pūrvapadaprakṛtisvarābhyaḥ
Ablativepūrvapadaprakṛtisvarāyāḥ pūrvapadaprakṛtisvarābhyām pūrvapadaprakṛtisvarābhyaḥ
Genitivepūrvapadaprakṛtisvarāyāḥ pūrvapadaprakṛtisvarayoḥ pūrvapadaprakṛtisvarāṇām
Locativepūrvapadaprakṛtisvarāyām pūrvapadaprakṛtisvarayoḥ pūrvapadaprakṛtisvarāsu

Adverb -pūrvapadaprakṛtisvaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria