सुबन्तावली ?पूर्वपदप्रकृतिस्वरा

Roma

स्त्रीएकद्विबहु
प्रथमापूर्वपदप्रकृतिस्वरा पूर्वपदप्रकृतिस्वरे पूर्वपदप्रकृतिस्वराः
सम्बोधनम्पूर्वपदप्रकृतिस्वरे पूर्वपदप्रकृतिस्वरे पूर्वपदप्रकृतिस्वराः
द्वितीयापूर्वपदप्रकृतिस्वराम् पूर्वपदप्रकृतिस्वरे पूर्वपदप्रकृतिस्वराः
तृतीयापूर्वपदप्रकृतिस्वरया पूर्वपदप्रकृतिस्वराभ्याम् पूर्वपदप्रकृतिस्वराभिः
चतुर्थीपूर्वपदप्रकृतिस्वरायै पूर्वपदप्रकृतिस्वराभ्याम् पूर्वपदप्रकृतिस्वराभ्यः
पञ्चमीपूर्वपदप्रकृतिस्वरायाः पूर्वपदप्रकृतिस्वराभ्याम् पूर्वपदप्रकृतिस्वराभ्यः
षष्ठीपूर्वपदप्रकृतिस्वरायाः पूर्वपदप्रकृतिस्वरयोः पूर्वपदप्रकृतिस्वराणाम्
सप्तमीपूर्वपदप्रकृतिस्वरायाम् पूर्वपदप्रकृतिस्वरयोः पूर्वपदप्रकृतिस्वरासु

अव्यय ॰पूर्वपदप्रकृतिस्वरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria