Declension table of ?pūrvamagadha

Deva

MasculineSingularDualPlural
Nominativepūrvamagadhaḥ pūrvamagadhau pūrvamagadhāḥ
Vocativepūrvamagadha pūrvamagadhau pūrvamagadhāḥ
Accusativepūrvamagadham pūrvamagadhau pūrvamagadhān
Instrumentalpūrvamagadhena pūrvamagadhābhyām pūrvamagadhaiḥ pūrvamagadhebhiḥ
Dativepūrvamagadhāya pūrvamagadhābhyām pūrvamagadhebhyaḥ
Ablativepūrvamagadhāt pūrvamagadhābhyām pūrvamagadhebhyaḥ
Genitivepūrvamagadhasya pūrvamagadhayoḥ pūrvamagadhānām
Locativepūrvamagadhe pūrvamagadhayoḥ pūrvamagadheṣu

Compound pūrvamagadha -

Adverb -pūrvamagadham -pūrvamagadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria