सुबन्तावली ?पूर्वमगध

Roma

पुमान्एकद्विबहु
प्रथमापूर्वमगधः पूर्वमगधौ पूर्वमगधाः
सम्बोधनम्पूर्वमगध पूर्वमगधौ पूर्वमगधाः
द्वितीयापूर्वमगधम् पूर्वमगधौ पूर्वमगधान्
तृतीयापूर्वमगधेन पूर्वमगधाभ्याम् पूर्वमगधैः पूर्वमगधेभिः
चतुर्थीपूर्वमगधाय पूर्वमगधाभ्याम् पूर्वमगधेभ्यः
पञ्चमीपूर्वमगधात् पूर्वमगधाभ्याम् पूर्वमगधेभ्यः
षष्ठीपूर्वमगधस्य पूर्वमगधयोः पूर्वमगधानाम्
सप्तमीपूर्वमगधे पूर्वमगधयोः पूर्वमगधेषु

समास पूर्वमगध

अव्यय ॰पूर्वमगधम् ॰पूर्वमगधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria