Declension table of ?pūrvānubhūta

Deva

MasculineSingularDualPlural
Nominativepūrvānubhūtaḥ pūrvānubhūtau pūrvānubhūtāḥ
Vocativepūrvānubhūta pūrvānubhūtau pūrvānubhūtāḥ
Accusativepūrvānubhūtam pūrvānubhūtau pūrvānubhūtān
Instrumentalpūrvānubhūtena pūrvānubhūtābhyām pūrvānubhūtaiḥ pūrvānubhūtebhiḥ
Dativepūrvānubhūtāya pūrvānubhūtābhyām pūrvānubhūtebhyaḥ
Ablativepūrvānubhūtāt pūrvānubhūtābhyām pūrvānubhūtebhyaḥ
Genitivepūrvānubhūtasya pūrvānubhūtayoḥ pūrvānubhūtānām
Locativepūrvānubhūte pūrvānubhūtayoḥ pūrvānubhūteṣu

Compound pūrvānubhūta -

Adverb -pūrvānubhūtam -pūrvānubhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria