सुबन्तावली ?पूर्वानुभूत

Roma

पुमान्एकद्विबहु
प्रथमापूर्वानुभूतः पूर्वानुभूतौ पूर्वानुभूताः
सम्बोधनम्पूर्वानुभूत पूर्वानुभूतौ पूर्वानुभूताः
द्वितीयापूर्वानुभूतम् पूर्वानुभूतौ पूर्वानुभूतान्
तृतीयापूर्वानुभूतेन पूर्वानुभूताभ्याम् पूर्वानुभूतैः पूर्वानुभूतेभिः
चतुर्थीपूर्वानुभूताय पूर्वानुभूताभ्याम् पूर्वानुभूतेभ्यः
पञ्चमीपूर्वानुभूतात् पूर्वानुभूताभ्याम् पूर्वानुभूतेभ्यः
षष्ठीपूर्वानुभूतस्य पूर्वानुभूतयोः पूर्वानुभूतानाम्
सप्तमीपूर्वानुभूते पूर्वानुभूतयोः पूर्वानुभूतेषु

समास पूर्वानुभूत

अव्यय ॰पूर्वानुभूतम् ॰पूर्वानुभूतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria