Declension table of ?pūrvābhibhāṣin

Deva

MasculineSingularDualPlural
Nominativepūrvābhibhāṣī pūrvābhibhāṣiṇau pūrvābhibhāṣiṇaḥ
Vocativepūrvābhibhāṣin pūrvābhibhāṣiṇau pūrvābhibhāṣiṇaḥ
Accusativepūrvābhibhāṣiṇam pūrvābhibhāṣiṇau pūrvābhibhāṣiṇaḥ
Instrumentalpūrvābhibhāṣiṇā pūrvābhibhāṣibhyām pūrvābhibhāṣibhiḥ
Dativepūrvābhibhāṣiṇe pūrvābhibhāṣibhyām pūrvābhibhāṣibhyaḥ
Ablativepūrvābhibhāṣiṇaḥ pūrvābhibhāṣibhyām pūrvābhibhāṣibhyaḥ
Genitivepūrvābhibhāṣiṇaḥ pūrvābhibhāṣiṇoḥ pūrvābhibhāṣiṇām
Locativepūrvābhibhāṣiṇi pūrvābhibhāṣiṇoḥ pūrvābhibhāṣiṣu

Compound pūrvābhibhāṣi -

Adverb -pūrvābhibhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria