सुबन्तावली ?पूर्वाभिभाषिन्

Roma

पुमान्एकद्विबहु
प्रथमापूर्वाभिभाषी पूर्वाभिभाषिणौ पूर्वाभिभाषिणः
सम्बोधनम्पूर्वाभिभाषिन् पूर्वाभिभाषिणौ पूर्वाभिभाषिणः
द्वितीयापूर्वाभिभाषिणम् पूर्वाभिभाषिणौ पूर्वाभिभाषिणः
तृतीयापूर्वाभिभाषिणा पूर्वाभिभाषिभ्याम् पूर्वाभिभाषिभिः
चतुर्थीपूर्वाभिभाषिणे पूर्वाभिभाषिभ्याम् पूर्वाभिभाषिभ्यः
पञ्चमीपूर्वाभिभाषिणः पूर्वाभिभाषिभ्याम् पूर्वाभिभाषिभ्यः
षष्ठीपूर्वाभिभाषिणः पूर्वाभिभाषिणोः पूर्वाभिभाषिणाम्
सप्तमीपूर्वाभिभाषिणि पूर्वाभिभाषिणोः पूर्वाभिभाषिषु

समास पूर्वाभिभाषि

अव्यय ॰पूर्वाभिभाषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria