Declension table of ?punaruktavadābhāsa

Deva

MasculineSingularDualPlural
Nominativepunaruktavadābhāsaḥ punaruktavadābhāsau punaruktavadābhāsāḥ
Vocativepunaruktavadābhāsa punaruktavadābhāsau punaruktavadābhāsāḥ
Accusativepunaruktavadābhāsam punaruktavadābhāsau punaruktavadābhāsān
Instrumentalpunaruktavadābhāsena punaruktavadābhāsābhyām punaruktavadābhāsaiḥ punaruktavadābhāsebhiḥ
Dativepunaruktavadābhāsāya punaruktavadābhāsābhyām punaruktavadābhāsebhyaḥ
Ablativepunaruktavadābhāsāt punaruktavadābhāsābhyām punaruktavadābhāsebhyaḥ
Genitivepunaruktavadābhāsasya punaruktavadābhāsayoḥ punaruktavadābhāsānām
Locativepunaruktavadābhāse punaruktavadābhāsayoḥ punaruktavadābhāseṣu

Compound punaruktavadābhāsa -

Adverb -punaruktavadābhāsam -punaruktavadābhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria