सुबन्तावली ?पुनरुक्तवदाभास

Roma

पुमान्एकद्विबहु
प्रथमापुनरुक्तवदाभासः पुनरुक्तवदाभासौ पुनरुक्तवदाभासाः
सम्बोधनम्पुनरुक्तवदाभास पुनरुक्तवदाभासौ पुनरुक्तवदाभासाः
द्वितीयापुनरुक्तवदाभासम् पुनरुक्तवदाभासौ पुनरुक्तवदाभासान्
तृतीयापुनरुक्तवदाभासेन पुनरुक्तवदाभासाभ्याम् पुनरुक्तवदाभासैः पुनरुक्तवदाभासेभिः
चतुर्थीपुनरुक्तवदाभासाय पुनरुक्तवदाभासाभ्याम् पुनरुक्तवदाभासेभ्यः
पञ्चमीपुनरुक्तवदाभासात् पुनरुक्तवदाभासाभ्याम् पुनरुक्तवदाभासेभ्यः
षष्ठीपुनरुक्तवदाभासस्य पुनरुक्तवदाभासयोः पुनरुक्तवदाभासानाम्
सप्तमीपुनरुक्तवदाभासे पुनरुक्तवदाभासयोः पुनरुक्तवदाभासेषु

समास पुनरुक्तवदाभास

अव्यय ॰पुनरुक्तवदाभासम् ॰पुनरुक्तवदाभासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria