Declension table of ?punarādhānāgnihotra

Deva

NeuterSingularDualPlural
Nominativepunarādhānāgnihotram punarādhānāgnihotre punarādhānāgnihotrāṇi
Vocativepunarādhānāgnihotra punarādhānāgnihotre punarādhānāgnihotrāṇi
Accusativepunarādhānāgnihotram punarādhānāgnihotre punarādhānāgnihotrāṇi
Instrumentalpunarādhānāgnihotreṇa punarādhānāgnihotrābhyām punarādhānāgnihotraiḥ
Dativepunarādhānāgnihotrāya punarādhānāgnihotrābhyām punarādhānāgnihotrebhyaḥ
Ablativepunarādhānāgnihotrāt punarādhānāgnihotrābhyām punarādhānāgnihotrebhyaḥ
Genitivepunarādhānāgnihotrasya punarādhānāgnihotrayoḥ punarādhānāgnihotrāṇām
Locativepunarādhānāgnihotre punarādhānāgnihotrayoḥ punarādhānāgnihotreṣu

Compound punarādhānāgnihotra -

Adverb -punarādhānāgnihotram -punarādhānāgnihotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria