सुबन्तावली ?पुनराधानाग्निहोत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमापुनराधानाग्निहोत्रम् पुनराधानाग्निहोत्रे पुनराधानाग्निहोत्राणि
सम्बोधनम्पुनराधानाग्निहोत्र पुनराधानाग्निहोत्रे पुनराधानाग्निहोत्राणि
द्वितीयापुनराधानाग्निहोत्रम् पुनराधानाग्निहोत्रे पुनराधानाग्निहोत्राणि
तृतीयापुनराधानाग्निहोत्रेण पुनराधानाग्निहोत्राभ्याम् पुनराधानाग्निहोत्रैः
चतुर्थीपुनराधानाग्निहोत्राय पुनराधानाग्निहोत्राभ्याम् पुनराधानाग्निहोत्रेभ्यः
पञ्चमीपुनराधानाग्निहोत्रात् पुनराधानाग्निहोत्राभ्याम् पुनराधानाग्निहोत्रेभ्यः
षष्ठीपुनराधानाग्निहोत्रस्य पुनराधानाग्निहोत्रयोः पुनराधानाग्निहोत्राणाम्
सप्तमीपुनराधानाग्निहोत्रे पुनराधानाग्निहोत्रयोः पुनराधानाग्निहोत्रेषु

समास पुनराधानाग्निहोत्र

अव्यय ॰पुनराधानाग्निहोत्रम् ॰पुनराधानाग्निहोत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria