Declension table of puṣpitāgra

Deva

MasculineSingularDualPlural
Nominativepuṣpitāgraḥ puṣpitāgrau puṣpitāgrāḥ
Vocativepuṣpitāgra puṣpitāgrau puṣpitāgrāḥ
Accusativepuṣpitāgram puṣpitāgrau puṣpitāgrān
Instrumentalpuṣpitāgreṇa puṣpitāgrābhyām puṣpitāgraiḥ puṣpitāgrebhiḥ
Dativepuṣpitāgrāya puṣpitāgrābhyām puṣpitāgrebhyaḥ
Ablativepuṣpitāgrāt puṣpitāgrābhyām puṣpitāgrebhyaḥ
Genitivepuṣpitāgrasya puṣpitāgrayoḥ puṣpitāgrāṇām
Locativepuṣpitāgre puṣpitāgrayoḥ puṣpitāgreṣu

Compound puṣpitāgra -

Adverb -puṣpitāgram -puṣpitāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria