सुबन्तावली पुष्पिताग्र

Roma

पुमान्एकद्विबहु
प्रथमापुष्पिताग्रः पुष्पिताग्रौ पुष्पिताग्राः
सम्बोधनम्पुष्पिताग्र पुष्पिताग्रौ पुष्पिताग्राः
द्वितीयापुष्पिताग्रम् पुष्पिताग्रौ पुष्पिताग्रान्
तृतीयापुष्पिताग्रेण पुष्पिताग्राभ्याम् पुष्पिताग्रैः पुष्पिताग्रेभिः
चतुर्थीपुष्पिताग्राय पुष्पिताग्राभ्याम् पुष्पिताग्रेभ्यः
पञ्चमीपुष्पिताग्रात् पुष्पिताग्राभ्याम् पुष्पिताग्रेभ्यः
षष्ठीपुष्पिताग्रस्य पुष्पिताग्रयोः पुष्पिताग्राणाम्
सप्तमीपुष्पिताग्रे पुष्पिताग्रयोः पुष्पिताग्रेषु

समास पुष्पिताग्र

अव्यय ॰पुष्पिताग्रम् ॰पुष्पिताग्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria