Declension table of ?puṣpaphalavat

Deva

NeuterSingularDualPlural
Nominativepuṣpaphalavat puṣpaphalavantī puṣpaphalavatī puṣpaphalavanti
Vocativepuṣpaphalavat puṣpaphalavantī puṣpaphalavatī puṣpaphalavanti
Accusativepuṣpaphalavat puṣpaphalavantī puṣpaphalavatī puṣpaphalavanti
Instrumentalpuṣpaphalavatā puṣpaphalavadbhyām puṣpaphalavadbhiḥ
Dativepuṣpaphalavate puṣpaphalavadbhyām puṣpaphalavadbhyaḥ
Ablativepuṣpaphalavataḥ puṣpaphalavadbhyām puṣpaphalavadbhyaḥ
Genitivepuṣpaphalavataḥ puṣpaphalavatoḥ puṣpaphalavatām
Locativepuṣpaphalavati puṣpaphalavatoḥ puṣpaphalavatsu

Adverb -puṣpaphalavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria