सुबन्तावली ?पुष्पफलवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमापुष्पफलवत् पुष्पफलवन्ती पुष्पफलवती पुष्पफलवन्ति
सम्बोधनम्पुष्पफलवत् पुष्पफलवन्ती पुष्पफलवती पुष्पफलवन्ति
द्वितीयापुष्पफलवत् पुष्पफलवन्ती पुष्पफलवती पुष्पफलवन्ति
तृतीयापुष्पफलवता पुष्पफलवद्भ्याम् पुष्पफलवद्भिः
चतुर्थीपुष्पफलवते पुष्पफलवद्भ्याम् पुष्पफलवद्भ्यः
पञ्चमीपुष्पफलवतः पुष्पफलवद्भ्याम् पुष्पफलवद्भ्यः
षष्ठीपुष्पफलवतः पुष्पफलवतोः पुष्पफलवताम्
सप्तमीपुष्पफलवति पुष्पफलवतोः पुष्पफलवत्सु

अव्यय ॰पुष्पफलवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria