Declension table of ?puṣpaphalavat

Deva

MasculineSingularDualPlural
Nominativepuṣpaphalavān puṣpaphalavantau puṣpaphalavantaḥ
Vocativepuṣpaphalavan puṣpaphalavantau puṣpaphalavantaḥ
Accusativepuṣpaphalavantam puṣpaphalavantau puṣpaphalavataḥ
Instrumentalpuṣpaphalavatā puṣpaphalavadbhyām puṣpaphalavadbhiḥ
Dativepuṣpaphalavate puṣpaphalavadbhyām puṣpaphalavadbhyaḥ
Ablativepuṣpaphalavataḥ puṣpaphalavadbhyām puṣpaphalavadbhyaḥ
Genitivepuṣpaphalavataḥ puṣpaphalavatoḥ puṣpaphalavatām
Locativepuṣpaphalavati puṣpaphalavatoḥ puṣpaphalavatsu

Compound puṣpaphalavat -

Adverb -puṣpaphalavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria