सुबन्तावली ?पुष्पफलवत्

Roma

पुमान्एकद्विबहु
प्रथमापुष्पफलवान् पुष्पफलवन्तौ पुष्पफलवन्तः
सम्बोधनम्पुष्पफलवन् पुष्पफलवन्तौ पुष्पफलवन्तः
द्वितीयापुष्पफलवन्तम् पुष्पफलवन्तौ पुष्पफलवतः
तृतीयापुष्पफलवता पुष्पफलवद्भ्याम् पुष्पफलवद्भिः
चतुर्थीपुष्पफलवते पुष्पफलवद्भ्याम् पुष्पफलवद्भ्यः
पञ्चमीपुष्पफलवतः पुष्पफलवद्भ्याम् पुष्पफलवद्भ्यः
षष्ठीपुष्पफलवतः पुष्पफलवतोः पुष्पफलवताम्
सप्तमीपुष्पफलवति पुष्पफलवतोः पुष्पफलवत्सु

समास पुष्पफलवत्

अव्यय ॰पुष्पफलवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria