Declension table of ?puṇḍarīkodaraprabhā

Deva

FeminineSingularDualPlural
Nominativepuṇḍarīkodaraprabhā puṇḍarīkodaraprabhe puṇḍarīkodaraprabhāḥ
Vocativepuṇḍarīkodaraprabhe puṇḍarīkodaraprabhe puṇḍarīkodaraprabhāḥ
Accusativepuṇḍarīkodaraprabhām puṇḍarīkodaraprabhe puṇḍarīkodaraprabhāḥ
Instrumentalpuṇḍarīkodaraprabhayā puṇḍarīkodaraprabhābhyām puṇḍarīkodaraprabhābhiḥ
Dativepuṇḍarīkodaraprabhāyai puṇḍarīkodaraprabhābhyām puṇḍarīkodaraprabhābhyaḥ
Ablativepuṇḍarīkodaraprabhāyāḥ puṇḍarīkodaraprabhābhyām puṇḍarīkodaraprabhābhyaḥ
Genitivepuṇḍarīkodaraprabhāyāḥ puṇḍarīkodaraprabhayoḥ puṇḍarīkodaraprabhāṇām
Locativepuṇḍarīkodaraprabhāyām puṇḍarīkodaraprabhayoḥ puṇḍarīkodaraprabhāsu

Adverb -puṇḍarīkodaraprabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria