सुबन्तावली ?पुण्डरीकोदरप्रभा

Roma

स्त्रीएकद्विबहु
प्रथमापुण्डरीकोदरप्रभा पुण्डरीकोदरप्रभे पुण्डरीकोदरप्रभाः
सम्बोधनम्पुण्डरीकोदरप्रभे पुण्डरीकोदरप्रभे पुण्डरीकोदरप्रभाः
द्वितीयापुण्डरीकोदरप्रभाम् पुण्डरीकोदरप्रभे पुण्डरीकोदरप्रभाः
तृतीयापुण्डरीकोदरप्रभया पुण्डरीकोदरप्रभाभ्याम् पुण्डरीकोदरप्रभाभिः
चतुर्थीपुण्डरीकोदरप्रभायै पुण्डरीकोदरप्रभाभ्याम् पुण्डरीकोदरप्रभाभ्यः
पञ्चमीपुण्डरीकोदरप्रभायाः पुण्डरीकोदरप्रभाभ्याम् पुण्डरीकोदरप्रभाभ्यः
षष्ठीपुण्डरीकोदरप्रभायाः पुण्डरीकोदरप्रभयोः पुण्डरीकोदरप्रभाणाम्
सप्तमीपुण्डरीकोदरप्रभायाम् पुण्डरीकोदरप्रभयोः पुण्डरीकोदरप्रभासु

अव्यय ॰पुण्डरीकोदरप्रभम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria