Declension table of ?puṇḍarīkadalopamā

Deva

FeminineSingularDualPlural
Nominativepuṇḍarīkadalopamā puṇḍarīkadalopame puṇḍarīkadalopamāḥ
Vocativepuṇḍarīkadalopame puṇḍarīkadalopame puṇḍarīkadalopamāḥ
Accusativepuṇḍarīkadalopamām puṇḍarīkadalopame puṇḍarīkadalopamāḥ
Instrumentalpuṇḍarīkadalopamayā puṇḍarīkadalopamābhyām puṇḍarīkadalopamābhiḥ
Dativepuṇḍarīkadalopamāyai puṇḍarīkadalopamābhyām puṇḍarīkadalopamābhyaḥ
Ablativepuṇḍarīkadalopamāyāḥ puṇḍarīkadalopamābhyām puṇḍarīkadalopamābhyaḥ
Genitivepuṇḍarīkadalopamāyāḥ puṇḍarīkadalopamayoḥ puṇḍarīkadalopamānām
Locativepuṇḍarīkadalopamāyām puṇḍarīkadalopamayoḥ puṇḍarīkadalopamāsu

Adverb -puṇḍarīkadalopamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria