सुबन्तावली ?पुण्डरीकदलोपमा

Roma

स्त्रीएकद्विबहु
प्रथमापुण्डरीकदलोपमा पुण्डरीकदलोपमे पुण्डरीकदलोपमाः
सम्बोधनम्पुण्डरीकदलोपमे पुण्डरीकदलोपमे पुण्डरीकदलोपमाः
द्वितीयापुण्डरीकदलोपमाम् पुण्डरीकदलोपमे पुण्डरीकदलोपमाः
तृतीयापुण्डरीकदलोपमया पुण्डरीकदलोपमाभ्याम् पुण्डरीकदलोपमाभिः
चतुर्थीपुण्डरीकदलोपमायै पुण्डरीकदलोपमाभ्याम् पुण्डरीकदलोपमाभ्यः
पञ्चमीपुण्डरीकदलोपमायाः पुण्डरीकदलोपमाभ्याम् पुण्डरीकदलोपमाभ्यः
षष्ठीपुण्डरीकदलोपमायाः पुण्डरीकदलोपमयोः पुण्डरीकदलोपमानाम्
सप्तमीपुण्डरीकदलोपमायाम् पुण्डरीकदलोपमयोः पुण्डरीकदलोपमासु

अव्यय ॰पुण्डरीकदलोपमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria