Declension table of ?praśāntarāga

Deva

MasculineSingularDualPlural
Nominativepraśāntarāgaḥ praśāntarāgau praśāntarāgāḥ
Vocativepraśāntarāga praśāntarāgau praśāntarāgāḥ
Accusativepraśāntarāgam praśāntarāgau praśāntarāgān
Instrumentalpraśāntarāgeṇa praśāntarāgābhyām praśāntarāgaiḥ praśāntarāgebhiḥ
Dativepraśāntarāgāya praśāntarāgābhyām praśāntarāgebhyaḥ
Ablativepraśāntarāgāt praśāntarāgābhyām praśāntarāgebhyaḥ
Genitivepraśāntarāgasya praśāntarāgayoḥ praśāntarāgāṇām
Locativepraśāntarāge praśāntarāgayoḥ praśāntarāgeṣu

Compound praśāntarāga -

Adverb -praśāntarāgam -praśāntarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria