सुबन्तावली ?प्रशान्तराग

Roma

पुमान्एकद्विबहु
प्रथमाप्रशान्तरागः प्रशान्तरागौ प्रशान्तरागाः
सम्बोधनम्प्रशान्तराग प्रशान्तरागौ प्रशान्तरागाः
द्वितीयाप्रशान्तरागम् प्रशान्तरागौ प्रशान्तरागान्
तृतीयाप्रशान्तरागेण प्रशान्तरागाभ्याम् प्रशान्तरागैः प्रशान्तरागेभिः
चतुर्थीप्रशान्तरागाय प्रशान्तरागाभ्याम् प्रशान्तरागेभ्यः
पञ्चमीप्रशान्तरागात् प्रशान्तरागाभ्याम् प्रशान्तरागेभ्यः
षष्ठीप्रशान्तरागस्य प्रशान्तरागयोः प्रशान्तरागाणाम्
सप्तमीप्रशान्तरागे प्रशान्तरागयोः प्रशान्तरागेषु

समास प्रशान्तराग

अव्यय ॰प्रशान्तरागम् ॰प्रशान्तरागात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria