Declension table of ?praśāntamūrti

Deva

MasculineSingularDualPlural
Nominativepraśāntamūrtiḥ praśāntamūrtī praśāntamūrtayaḥ
Vocativepraśāntamūrte praśāntamūrtī praśāntamūrtayaḥ
Accusativepraśāntamūrtim praśāntamūrtī praśāntamūrtīn
Instrumentalpraśāntamūrtinā praśāntamūrtibhyām praśāntamūrtibhiḥ
Dativepraśāntamūrtaye praśāntamūrtibhyām praśāntamūrtibhyaḥ
Ablativepraśāntamūrteḥ praśāntamūrtibhyām praśāntamūrtibhyaḥ
Genitivepraśāntamūrteḥ praśāntamūrtyoḥ praśāntamūrtīnām
Locativepraśāntamūrtau praśāntamūrtyoḥ praśāntamūrtiṣu

Compound praśāntamūrti -

Adverb -praśāntamūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria