सुबन्तावली ?प्रशान्तमूर्ति

Roma

पुमान्एकद्विबहु
प्रथमाप्रशान्तमूर्तिः प्रशान्तमूर्ती प्रशान्तमूर्तयः
सम्बोधनम्प्रशान्तमूर्ते प्रशान्तमूर्ती प्रशान्तमूर्तयः
द्वितीयाप्रशान्तमूर्तिम् प्रशान्तमूर्ती प्रशान्तमूर्तीन्
तृतीयाप्रशान्तमूर्तिना प्रशान्तमूर्तिभ्याम् प्रशान्तमूर्तिभिः
चतुर्थीप्रशान्तमूर्तये प्रशान्तमूर्तिभ्याम् प्रशान्तमूर्तिभ्यः
पञ्चमीप्रशान्तमूर्तेः प्रशान्तमूर्तिभ्याम् प्रशान्तमूर्तिभ्यः
षष्ठीप्रशान्तमूर्तेः प्रशान्तमूर्त्योः प्रशान्तमूर्तीनाम्
सप्तमीप्रशान्तमूर्तौ प्रशान्तमूर्त्योः प्रशान्तमूर्तिषु

समास प्रशान्तमूर्ति

अव्यय ॰प्रशान्तमूर्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria