Declension table of ?praśāntacitta

Deva

MasculineSingularDualPlural
Nominativepraśāntacittaḥ praśāntacittau praśāntacittāḥ
Vocativepraśāntacitta praśāntacittau praśāntacittāḥ
Accusativepraśāntacittam praśāntacittau praśāntacittān
Instrumentalpraśāntacittena praśāntacittābhyām praśāntacittaiḥ praśāntacittebhiḥ
Dativepraśāntacittāya praśāntacittābhyām praśāntacittebhyaḥ
Ablativepraśāntacittāt praśāntacittābhyām praśāntacittebhyaḥ
Genitivepraśāntacittasya praśāntacittayoḥ praśāntacittānām
Locativepraśāntacitte praśāntacittayoḥ praśāntacitteṣu

Compound praśāntacitta -

Adverb -praśāntacittam -praśāntacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria