सुबन्तावली ?प्रशान्तचित्त

Roma

पुमान्एकद्विबहु
प्रथमाप्रशान्तचित्तः प्रशान्तचित्तौ प्रशान्तचित्ताः
सम्बोधनम्प्रशान्तचित्त प्रशान्तचित्तौ प्रशान्तचित्ताः
द्वितीयाप्रशान्तचित्तम् प्रशान्तचित्तौ प्रशान्तचित्तान्
तृतीयाप्रशान्तचित्तेन प्रशान्तचित्ताभ्याम् प्रशान्तचित्तैः प्रशान्तचित्तेभिः
चतुर्थीप्रशान्तचित्ताय प्रशान्तचित्ताभ्याम् प्रशान्तचित्तेभ्यः
पञ्चमीप्रशान्तचित्तात् प्रशान्तचित्ताभ्याम् प्रशान्तचित्तेभ्यः
षष्ठीप्रशान्तचित्तस्य प्रशान्तचित्तयोः प्रशान्तचित्तानाम्
सप्तमीप्रशान्तचित्ते प्रशान्तचित्तयोः प्रशान्तचित्तेषु

समास प्रशान्तचित्त

अव्यय ॰प्रशान्तचित्तम् ॰प्रशान्तचित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria