Declension table of ?prayasvat

Deva

NeuterSingularDualPlural
Nominativeprayasvat prayasvantī prayasvatī prayasvanti
Vocativeprayasvat prayasvantī prayasvatī prayasvanti
Accusativeprayasvat prayasvantī prayasvatī prayasvanti
Instrumentalprayasvatā prayasvadbhyām prayasvadbhiḥ
Dativeprayasvate prayasvadbhyām prayasvadbhyaḥ
Ablativeprayasvataḥ prayasvadbhyām prayasvadbhyaḥ
Genitiveprayasvataḥ prayasvatoḥ prayasvatām
Locativeprayasvati prayasvatoḥ prayasvatsu

Adverb -prayasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria