सुबन्तावली ?प्रयस्वत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रयस्वत् प्रयस्वन्ती प्रयस्वती प्रयस्वन्ति
सम्बोधनम्प्रयस्वत् प्रयस्वन्ती प्रयस्वती प्रयस्वन्ति
द्वितीयाप्रयस्वत् प्रयस्वन्ती प्रयस्वती प्रयस्वन्ति
तृतीयाप्रयस्वता प्रयस्वद्भ्याम् प्रयस्वद्भिः
चतुर्थीप्रयस्वते प्रयस्वद्भ्याम् प्रयस्वद्भ्यः
पञ्चमीप्रयस्वतः प्रयस्वद्भ्याम् प्रयस्वद्भ्यः
षष्ठीप्रयस्वतः प्रयस्वतोः प्रयस्वताम्
सप्तमीप्रयस्वति प्रयस्वतोः प्रयस्वत्सु

अव्यय ॰प्रयस्वतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria