Declension table of ?pravīvivikṣu

Deva

MasculineSingularDualPlural
Nominativepravīvivikṣuḥ pravīvivikṣū pravīvivikṣavaḥ
Vocativepravīvivikṣo pravīvivikṣū pravīvivikṣavaḥ
Accusativepravīvivikṣum pravīvivikṣū pravīvivikṣūn
Instrumentalpravīvivikṣuṇā pravīvivikṣubhyām pravīvivikṣubhiḥ
Dativepravīvivikṣave pravīvivikṣubhyām pravīvivikṣubhyaḥ
Ablativepravīvivikṣoḥ pravīvivikṣubhyām pravīvivikṣubhyaḥ
Genitivepravīvivikṣoḥ pravīvivikṣvoḥ pravīvivikṣūṇām
Locativepravīvivikṣau pravīvivikṣvoḥ pravīvivikṣuṣu

Compound pravīvivikṣu -

Adverb -pravīvivikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria