सुबन्तावली ?प्रवीविविक्षु

Roma

पुमान्एकद्विबहु
प्रथमाप्रवीविविक्षुः प्रवीविविक्षू प्रवीविविक्षवः
सम्बोधनम्प्रवीविविक्षो प्रवीविविक्षू प्रवीविविक्षवः
द्वितीयाप्रवीविविक्षुम् प्रवीविविक्षू प्रवीविविक्षून्
तृतीयाप्रवीविविक्षुणा प्रवीविविक्षुभ्याम् प्रवीविविक्षुभिः
चतुर्थीप्रवीविविक्षवे प्रवीविविक्षुभ्याम् प्रवीविविक्षुभ्यः
पञ्चमीप्रवीविविक्षोः प्रवीविविक्षुभ्याम् प्रवीविविक्षुभ्यः
षष्ठीप्रवीविविक्षोः प्रवीविविक्ष्वोः प्रवीविविक्षूणाम्
सप्तमीप्रवीविविक्षौ प्रवीविविक्ष्वोः प्रवीविविक्षुषु

समास प्रवीविविक्षु

अव्यय ॰प्रवीविविक्षु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria