Declension table of ?pravapa

Deva

MasculineSingularDualPlural
Nominativepravapaḥ pravapau pravapāḥ
Vocativepravapa pravapau pravapāḥ
Accusativepravapam pravapau pravapān
Instrumentalpravapeṇa pravapābhyām pravapaiḥ pravapebhiḥ
Dativepravapāya pravapābhyām pravapebhyaḥ
Ablativepravapāt pravapābhyām pravapebhyaḥ
Genitivepravapasya pravapayoḥ pravapāṇām
Locativepravape pravapayoḥ pravapeṣu

Compound pravapa -

Adverb -pravapam -pravapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria